B 104-17 Mahāmeghamahāyānasūtra

Manuscript culture infobox

Filmed in: B 104/17
Title: Mahāmeghamahāyānasūtra
Dimensions: 33 x 9 cm x 35 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/190
Remarks:


Reel No. B 104-17

Title Mahāmeghamahāyānasūtra

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 9.0 cm

Folios 35

Lines per Folio 5

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso

Accession No. 5/190

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ci(t)yasāgarebhyaḥ sarvvabuddhabodhistvebhyaḥ || ||

evaṃ mayā śrutam esmin(!) samaye bhagavān naṃdopanandanāgarājabhavane viharati sma || śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvasaṃghena sārddhaṃ mahatā ca nāgarājagaṇena sārddhaṃ || ||

(fol. 1v1–3)


End

yaḥ kaścic chirasnātaḥ bhikṣur vā bhikṣunī vā upāsako vā upāsikā vā | sucivastraprāvṛto maitracittaḥ imāni tathāgatanāmāni likhitvā sucini āsane sthāpayitvā saptadhūpakaṭacchūkām utkṣipet ākāśe | pañcapañcavārāṃs tathāgatanāmāni parivarttayet || mahatā pūjāṃ kṛtvā āṣṭau saptāham avyavacchinnaṃ pravarttayitavyaṃ devo varṣiṣyati ||

(fol. 35r5–35v3)


Colophon

iti śrīmahāmeghān mahāyānasūtrād vātamaṇḍalīyaparivarttaḥ pañcaṣaṣṭhitamaḥ || || || || ||

(fol. 35v3–5)


Microfilm Details

Reel No. B 104/17

Date of Filming not indicated

Exposures 38

Used Copy Kathmandu

Type of Film negative

Remarks Fols. 3v‒4r, 12v‒13r, 16v‒17r, 23v‒24r, 27v‒28r and 30v‒31 are out of focus.

Catalogued by AN

Date 03-11-2010