B 104-17 Mahāmeghamahāyānasūtra
Manuscript culture infobox
Filmed in: B 104/17
Title: Mahāmeghamahāyānasūtra
Dimensions: 33 x 9 cm x 35 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/190
Remarks:
Reel No. B 104-17
Title Mahāmeghamahāyānasūtra
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.0 x 9.0 cm
Folios 35
Lines per Folio 5
Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso
Accession No. 5/190
Manuscript Features
Excerpts
Beginning
❖ oṃ namo ci(t)yasāgarebhyaḥ sarvvabuddhabodhistvebhyaḥ || ||
evaṃ mayā śrutam esmin(!) samaye bhagavān naṃdopanandanāgarājabhavane viharati sma || śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvasaṃghena sārddhaṃ mahatā ca nāgarājagaṇena sārddhaṃ || ||
(fol. 1v1–3)
End
yaḥ kaścic chirasnātaḥ bhikṣur vā bhikṣunī vā upāsako vā upāsikā vā | sucivastraprāvṛto maitracittaḥ imāni tathāgatanāmāni likhitvā sucini āsane sthāpayitvā saptadhūpakaṭacchūkām utkṣipet ākāśe | pañcapañcavārāṃs tathāgatanāmāni parivarttayet || mahatā pūjāṃ kṛtvā āṣṭau saptāham avyavacchinnaṃ pravarttayitavyaṃ devo varṣiṣyati ||
(fol. 35r5–35v3)
Colophon
iti śrīmahāmeghān mahāyānasūtrād vātamaṇḍalīyaparivarttaḥ pañcaṣaṣṭhitamaḥ || || || || ||
(fol. 35v3–5)
Microfilm Details
Reel No. B 104/17
Date of Filming not indicated
Exposures 38
Used Copy Kathmandu
Type of Film negative
Remarks Fols. 3v‒4r, 12v‒13r, 16v‒17r, 23v‒24r, 27v‒28r and 30v‒31 are out of focus.
Catalogued by AN
Date 03-11-2010